13th Masi

Tithi: Navami 12.29

Nakshatram:  Kettai 10.44

Srardham Tithi:  Dashami

Anvashtaka

plava nāma samvatsare, uttarāyaṇe, śiśira ṛtau, kumbha māse, kṛṣṇa pakṣe, navamyām (daśamyām after 12.29) puṇya tithau, bhṛgu vāsara yuktāyām, mūlā (jyeṣṭhā till 10.44) nakṣatra yuktāyām, vajra yoga, vaṇija (garaja after 12.29) karaṇa, anvaṣṭakā puṇya kāle anvaṣṭakā śrāddham, tila tarpaṇa rūpeṇa.

The event is finished.