Shubhakrit Aippasi 22

Tithi: Pournami 26.59

Nakshatram: Bharani 51.07

Srardham Tithi:  Pournami (Pournami Shradham to be performed on the next day)

Parshva Grastodaya Chandra Grahanam 

Grahaṇa kālam : (Śrīraṅgam, Hours, Minutes) sparśam: 2.39 PM; madhyam 4.30 PM: mokṣam 6.19 PM; Sunset 5.49 PM; Immediately after sunset, take bath and perform tarpaṇam.

Śubhakṛt nāma samvatsare, dakṣiṇāyane, śarad ṛtau, tulā māse, kṛṣṇa pakṣe, prathamāyām puṇya tithau, bhauma vāsara yuktāyām, apabharaṇī nakṣatra yuktāyām, vyatīpāta yoga, bālava karaṇa, pārśva grastodaya rāhūgrasta somoparāga puṇya kale, somoparāga śrāddham, tila tarpaṇa rūpeṇa.

The event is finished.