Shubhakrit Aippasi 8

Tithi: Amavasai 27.19

Nakshatram: Chithirai 23.47

Srardham Tithi:  Amavasai

Ketugrasta Surya Grahanam. Grahana Kalam (Srirangam): Sparsham: 5.21PM, Madhyam: 5.49PM, Moksham 6.23PM (Amavasai Shraddham to be performed the following next day).

Amavasai Tharpanam: Śubhakṛt nāma samvatsare, dakṣiṇāyane, śarad ṛtau, tulā māse, kṛṣṇa pakṣe, amāvāsyāyām puṇya tithau, bhauma vāsara yuktāyām, cittirā nakṣatra yuktāyām, viṣkambha yoga, nāgava karaṇa, darśa śrāddham, tila tarpaṇa rūpeṇa

Surya Grahanam Tharpanam:  Tarpaṇam is performed immediately after grahaṇa sparśam.
Śubhakṛt nāma samvatsare, dakṣiṇāyane, śarad ṛtau, tulā māse, śukla pakṣe, prathamyām puṇya tithau, bhauma vāsara yuktāyām, svātī nakṣatra yuktāyām, prīti yoga, kimstughna karaṇa, ketugrasta sūryoparāga puṇya kale, sūryoparāga śrāddham, tila tarpaṇa rūpeṇa

 

The event is finished.