Shubhakrit Masi 8

Tithi: Amavasai 18.00

Nakshatram: Avittam 15.45

Srardham Tithi:  Amavasai – Prathamai Tithi Dvayam

Amavasai

Śubhakṛt nāma samvatsare uttarāyaṇe, śiśira ṛtau, kumbha māse, kṛṣṇa pakṣe, amāvāsyāyām puṇya tithau, indu vāsara yuktāyām, śraviṣṭhā (śatabhiṣak after 15.45) nakṣatra yuktāyām, parigha (śiva after 13.48) yoga, nāgava karaṇa, darśa śrāddham tila tarpaṇa rūpeṇa.

The event is finished.