Our Previous Acharyas
Srimad Thirukkudanthai Andavan Sri Vedanta Ramanuja Mahadesikan
Birth Star: Panguni Pusam (Pushyam)
śrīmad vedānta rāmānuja-muni karunā-labdha vedānta-yugmaṁ
śrīmad śrīvāsa yogīśvara guru-padayor-arpita svātma-bhāraṁ
śrīmad śri rañganāthāhvaya muni-krupayā prāpta mokśāśramaṁ taṁ
śrīmad vedānta rāmānuja-munima-paraṁ samśraye deśikendraṁ
“I seek refuge in our acharya Srimad Vedanta Ramanuja Mahadesikan (Thirukkudanthai Andavan) who studied ubhaya-vedhanta-granthas (the sacred texts of the dual-Vedanta) under the holy feet of Srimad Nammandavan; who had his bhara-samarpanam (ritual surrender) conducted by Srimad Akkur Andavan; and who was ordained into the renunciate order of sannyasa by the grace and benediction of Srimad Thenbirai Andavan.”
